Śrīkoṣa
Chapter 23

Verse 23.111

कुण्डदेवं पुरा ध्यायेत् तत्स्वरूपं निबोध मे।
शिरः प्राच्यामीशकोणे वह्नौ बाहू प्रसारितौ।। 23.111 ।।