Śrīkoṣa
Chapter 23

Verse 23.112

नैर्ऋते मारुते पादौ कुण्डमध्यस्तथोदरम्।
इत्थमेव हि सर्वेषां कुण्डानां ध्यानमब्जजे।। 23.112 ।।