Śrīkoṣa
Chapter 23

Verse 23.120

अथवा श्रोत्रियागारात् गृह्णीयात्ताम्रभाजने।
वह्निं निधाय कुण्डस्य ईशाने शोषणादिभिः।। 23.120 ।।