Śrīkoṣa
Chapter 23

Verse 23.123

शङ्खं चक्रं स्रुक्‌स्रुवौ च दधानं शक्तिमायुधम्।
कुण्डपद्मे स्थितं ध्यायेदग्नीं स्वाहापतिं गुरुः।। 23.123 ।।