Śrīkoṣa
Chapter 23

Verse 23.124

आवाहनादिषण्मुद्रां दर्शयेच्च यथाक्रमम्।
षडर्णेनाग्निबीजेन न्यासं कुर्याद्विचक्षणः।। 23.124 ।।