Śrīkoṣa
Chapter 23

Verse 23.132

निक्षिप्य चक्रमन्त्रेण विचक्राख्येण वारिभिः।
आपूर्याथ सुचक्रेण शोधयित्वा च तण्डुलान्।। 23.132 ।।