Śrīkoṣa
Chapter 23

Verse 23.134

ज्वालाचक्राख्यमन्त्रेण वह्निं प्रज्वालयेद्रमे।
महासुदर्शनाख्येन चरुश्रपणमाचरेत्।। 23.134 ।।