Śrīkoṣa
Chapter 23

Verse 23.137

प्रागादीनां तु कुण्डानां पालाशप्लक्षखादिराः।
बैल्वश्च समिधो देवि विज्ञेयाः सर्वकर्मसु।। 23.137 ।।