Śrīkoṣa
Chapter 23

Verse 23.138

यद्वा प्राच्यादिकुण्डानां पालाश्याः समिधो मताः।
महानसे वा वच्यं स्याच्छालितण्डुलमाढकम्।। 23.138 ।।