Śrīkoṣa
Chapter 23

Verse 23.140

जुहुयात् तद्विधिं वक्ष्ये तासां द्रव्यं च वर्णकम्।
मूलेन काल्यां समिधः घृतं च निगमादिना।। 23.140 ।।