Śrīkoṣa
Chapter 23

Verse 23.143

करालिकायां हवनं पुंसूक्तेन चरुं हुनेत्।
काल्यास्तु मध्यमं स्थानं कराल्याः पूर्वदिग्भवेत्।। 23.143 ।।