Śrīkoṣa
Chapter 3

Verse 3.64

न दर्शयेत् स्वसामर्थ्यं यस्य कस्यापि योगिराट्।
यथा मूढो यथा मूर्खो यथा बधिर एव च।। 3.64 ।।