Śrīkoṣa
Chapter 23

Verse 23.145

ऐशान्यां विश्वरूपिण्या स्थानमेतदुदाहृतम्।
सव्ये मुखे तु जिह्वानां चतसॄणां तु दक्षिणे।। 23.145 ।।