Śrīkoṣa
Chapter 23

Verse 23.148

भूतशूद्ध्यादिकं सर्वं मन्त्रन्यसनमेव च।
कृत्वा प्राच्यादिकुण्डेषु विमानस्य तथैव च।। 23.148 ।।