Śrīkoṣa
Chapter 23

Verse 23.151

महाकुम्भे समावाह्य पूजयेद् गुरुसत्तमः।
तत्क्रमं त्विह वक्ष्यामि क्षीराब्धितनये तव।। 23.151 ।।