Śrīkoṣa
Chapter 23

Verse 23.159

ब्रह्मादिदेवैः संसेव्यं पद्मनाभेन रक्षितम्।
सत्यलोकं हृदि ध्यात्वा ततोऽण्डं मनसा स्मरेत्।। 23.159 ।।