Śrīkoṣa
Chapter 23

Verse 23.168

इतस्ततश्च धावद्भिर्भगवत्कर्मतत्परैः।
अलंकृतं विष्णुभक्तैः शतशोऽथ सहस्रशः।। 23.168 ।।