Śrīkoṣa
Chapter 23

Verse 23.172

शङ्खचक्रधरैर्दिव्यैश्चतुर्भुजसमन्वितैः।
पीताम्बरैः पृथूरस्कैः पद्मपत्रनिभेक्षणैः।। 23.172 ।।