Śrīkoṣa
Chapter 23

Verse 23.173

स्तुवद्भिश्चैव नृत्यद्भिर्गायद्भिश्चैव भक्तितः।
तैः संवृतो जगन्नाथस्तस्मिन् लोके जगद्‌गुरुः।। 23.173 ।।