Śrīkoṣa
Chapter 23

Verse 23.176

विमानाद्यैः शोभमानं तोरणाद्यैरलंकृतम्।
स्वयंप्रभैर्विष्णुभूतैः शरच्चन्द्रांशुनिर्मलैः।। 23.176 ।।