Śrīkoṣa
Chapter 23

Verse 23.177

नानाविधैरसंख्येयैर्नक्षत्राणां गणैरिव।
श्रीमद्भिः श्यामलाङ्गैश्च विष्णुतुल्यपराक्रमैः।। 23.177 ।।