Śrīkoṣa
Chapter 23

Verse 23.178

तैः संवृतो वासुदेवो लक्ष्म्या भोग्यासने स्थितः।
[स्थित्यै सुदर्शनं पाञ्चजन्यं मोक्षप्रदाय च।। 23.178 ।।