Śrīkoṣa
Chapter 23

Verse 23.186

पुण्डरीकेक्षणाः सर्वा नित्ययौवनशोभिताः।
सर्वलक्षणसंपन्ना लक्ष्मीतुल्याश्च योषितः।। 23.186 ।।