Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.195
Previous
Next
Original
तस्मिन्ननन्तपर्यङ्के फणारत्नविचित्रिते।
द्विहस्तमेकवक्त्रं च शुद्धस्फटिकसंनिभम्।। 23.195 ।।
Previous Verse
Next Verse