Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.203
Previous
Next
Original
सद्भिक्तिसुलभं सर्वैरागमैश्च दुरासदम्।
अदृश्यं सर्वभूतानां दयया दृश्यतां गतम्।। 23.203 ।।
Previous Verse
Next Verse