Śrīkoṣa
Chapter 23

Verse 23.203

सद्भिक्तिसुलभं सर्वैरागमैश्च दुरासदम्।
अदृश्यं सर्वभूतानां दयया दृश्यतां गतम्।। 23.203 ।।