Śrīkoṣa
Chapter 3

Verse 3.70

वायुना सह चित्तं च प्रविशेच्च महापदम्।
यस्य चित्तं स्वपवनः सुषुम्नां प्रविशेदिह।। 3.70 ।।