Śrīkoṣa
Chapter 23

Verse 23.205

द्वादशाक्षरविद्याद्यैरुपास्यं जगतां गुरुम्।
स एव भगवान् देवः कूटस्थो ह्यचलो ध्रुवः।। 23.205 ।।