Śrīkoṣa
Chapter 23

Verse 23.207

निरञ्जनो निर्गुणश्च नित्यं स्वात्मन्यवस्थितः।
सच्चासच्चेति यः प्रोक्त आद्यं ब्रह्म परात्परम्।। 23.207 ।।