Śrīkoṣa
Chapter 3

Verse 3.71

भूमिरापोऽनलो वायुराकाशं चेति पञ्चकम्।
एषु पञ्चसु देहानां धारणं पञ्चधोच्यते।। 3.71 ।।