Śrīkoṣa
Chapter 23

Verse 23.216

जयादिद्वारपालाद्यैः सूरिभिश्च निषेविते।
तन्मध्यमण्डपे शेषपर्यङ्कशयने शुभे।। 23.216 ।।