Śrīkoṣa
Chapter 23

Verse 23.217

व्यूहांशजः पद्मनाभः श्रीभूमिभ्यां समन्वितः।
चतुर्भुजः शङ्खचक्रगदाचापविभूषितः।। 23.217 ।।