Śrīkoṣa
Chapter 3

Verse 3.72

आ पादाज्जानुपर्यन्तं पृथिवीस्थानमुच्यते।
पृथिवी चतुरश्रं च पीतवर्णं लवर्णकम्।। 3.72 ।।