Śrīkoṣa
Chapter 23

Verse 23.229

लसत्किरीटकेयूर कौस्तुभाङ्गदभूषण।
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक।। 23.229 ।।