Śrīkoṣa
Chapter 3

Verse 3.73

पार्थिवे वायुमारोप्य लकारेण समन्वितम्।
ध्यायंश्चतुर्मुखाकारं चतुर्वक्त्रं हिरण्मयम्।। 3.73 ।।