Śrīkoṣa
Chapter 23

Verse 23.241

अत्रार्चायां संप्रविश्य लोकानुग्रहकाम्यया।
क्रियमाणं मया नित्यं गृहाणाराधनं विभो।। 23.241 ।।