Śrīkoṣa
Chapter 23

Verse 23.242

आगच्छतु जगन्नाथ मदनुग्रहकाम्यया।
एवं ध्यात्वा ततो लोकादागतं सूर्यमण्डलम्।। 23.242 ।।