Śrīkoṣa
Chapter 23

Verse 23.248

निर्मर्यादं गुणातीतं सगुणं सर्वकामदम्।
अध्येयाध्येयमाश्चर्यमवाङ्मनसगोचरम्।। 23.248 ।।