Śrīkoṣa
Chapter 23

Verse 23.250

शेषासने सुखासीनं सव्यं पादं प्रसारितम्।
दक्षिणं कुञ्चितं पादं तज्जानुन्यस्ततद्‌भुजम्।। 23.250 ।।