Śrīkoṣa
Chapter 23

Verse 23.257

शङ्खचक्रगदापद्मधारिणो वनमालिनः।
एवं लक्षणसंयुक्तान् विष्ण्वादींस्तु यथाक्रमम्।। 23.257 ।।