Śrīkoṣa
Chapter 23

Verse 23.258

आवाह्य पूजयेत् सर्वान् देशिको मन्त्रवित्तमः।
सहस्रारं ज्वलत्तेजोरूपिणं चक्रमुत्तमम्।। 23.258 ।।