Śrīkoṣa
Chapter 23

Verse 23.278

मन्त्रविष्टरकाले तु चतुर्हस्तेषु देशिकाः।
प्रदाक्षिण्येन दिव्यानि स्मरेत् प्रहरणान्यथ।। 23.278 ।।