Śrīkoṣa
Chapter 3

Verse 3.78

ततो जलाद् भयं नास्ति जले मृत्युर्न विद्यते।
आ पायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम्।। 3.78 ।।