Śrīkoṣa
Chapter 23

Verse 23.285

माधवं दिव्यदण्डारिशङ्खाम्बुजधरं विभुम्।
गोविन्दं चक्रदण्डाब्जपाञ्चजन्यविभूषितम्।। 23.285 ।।