Śrīkoṣa
Chapter 23

Verse 23.289

पद्मनाभं पद्मचक्रशङ्खकौमोदकीयुतम्।
दामोदरं पद्मशङ्खगदाचक्रधरं स्मरेत्।। 23.289 ।।