Śrīkoṣa
Chapter 23

Verse 23.294

एवं स्मृत्वा च मुद्राश्च दर्शयेत् कमलोद्भवे।
सप्तमे पञ्चमे वापि तृतीयादिवसेऽपि वा।। 23.294 ।।