Śrīkoṣa
Chapter 23

Verse 23.296

चतुर्ष्वपि च कालेषु सहस्रं त्वष्टसंमितम्।
शतं वा पूजनं कुर्याद् वासुदेवस्य शार्ङ्गिणः।। 23.296 ।।