Śrīkoṣa
Chapter 3

Verse 3.80

शङ्खचक्रगदापाणिं सुप्रसन्नमनुस्मरन्।
धारयेत् पञ्च घटिकाः वह्निनासौ न दह्यते।। 3.80 ।।