Śrīkoṣa
Chapter 24

Verse 24.11

जलमध्यस्थशय्यायां पीठं संकल्प्य पूजयेत्।
तदूर्ध्वे शेषशय्यां च तीरमासाद्य देशिकः।। 24.11 ।।