Śrīkoṣa
Chapter 24

Verse 24.17

संशोध्य मलिनां पृथ्वीं दग्ध्वा बीजान्विताग्निना।
अद्भिः संप्लाव्य तां वायुशुष्कां वह्णौ विलाप्य च।। 24.17 ।।