Śrīkoṣa
Chapter 24

Verse 24.18

संहृत्य वायुना वह्निं वायुमाकाशतां नयेत्।
आध्यात्मिकाधिदैवैश्च करणैर्विषयैः सह।। 24.18 ।।